Sanskrit Mein Ginti – Sanskrit Counting – संस्कृत में गिनती

Sanskrit Mein Ginti संस्कृत में गिनती आप यहाँ से पढ़ सकते हैं। जो विद्यार्थी Sanskrit Counting पढ़ना चाहते हैं वे नीचे दी गई टेबल से पढ़ सकते हैं। यहाँ पर संस्कृत के साथ साथ अंग्रेज़ी तथा हिन्दी की गिनती भी दी गई हैं।

Sanskrit Mein Ginti Table

इस टेबल में Sanskrit Counting 1 to 100 पढ़ सकते हैं

NumeralsSanskrit CountingHindiहिन्दी अंकEnglish
1एकःएकOne
2द्वौदोTwo
3त्रयःतीनThree
4चत्वारःचारFour
5पञ्चपाँचFive
6षट्छःSix
7सप्तसातSeven
8अष्टआठEight
9नवनौNine
10दशदस१०Ten
11एकादशग्यारह११Eleven
12द्वादशबारह१२Twelve
13त्रयोदशतेरह१३Thirteen
14चतुर्दशचौदह१४Fourteen
15पञ्चदशपन्द्रह१५Fifteen
16षोडशसोलह१६Sixteen
17सप्तदशसत्रह१७Seventeen
18अष्टादशअठारह१८Eighteen
19नवदश, एकोनविंशति, ऊनविंशति, एकान्नविंशतिउन्नीस१९Nineteen
20विंशतिबीस२०Twenty
21एकाविंशतिइक्कीस२१Twenty one
22द्वाविंशतिबाईस२२Twenty two
23त्रयोविंशतितेईस२३Twenty three
24चतुर्विंशतिचौबीस२४Twenty four
25पञ्चविंशतिपच्चीस२५Twenty five
26षड्विंशतिछब्बीस२६Twenty six
27सप्तविंशतिसत्ताइस२७Twenty seven
28अष्टाविंशतिअठ्ठाइस२८Twenty eight
29नवविंशति, एकोनात्रिंशत्, ऊनत्रिंशत्, एकान्नत्रिंशत्उन्तीस२९Twenty nine
30त्रिंशत्तीस३०Thirty
31एकत्रिंशत्इकतीस३१Thirty one
32द्वात्रिंशत्बत्तीस३२Thirty two
33त्रयत्रिंशत्तैतीस३३Thirty three
34चतुस्त्रिंशत्चौतीस३४Thirty four
35पञ्चत्रिंशत्पैंतीस३५Thirty five
36षट्त्रिंशत्छत्तीस३६Thirty six
37सप्तत्रिंशत्सैंतीस३७Thirty seven
38अष्टात्रिंशत्अड़तीस३८Thirty eight
39एकोनचत्वारिंशत्उन्तालीस३९Thirty nine
40चत्वारिंशत्चालीस४०Forty
41एकचत्वारिंशत्इकतालीस४१Forty one
42द्विचत्वारिंशत्, द्वाचत्वारिंशत्बयालीस४२Forty two
43त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत्तैतालीस४३Forty three
44चतुश्चत्वारिंशत्चौवालीस४४Forty four
45पञ्चचत्वारिंशत्पैंतालीस४५Forty five
46षट्चत्वारिंशत्छियालीस४६Forty six
47सप्तचत्वारिंशत्सैंतालीस४७Forty seven
48अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्अड़तालीस४८Forty eight
49एकोनपञ्चाशत्उनचास४९Forty nine
50पञ्चाशत्पचास५०Fifty
51एकपञ्चाशत्इक्यावन५१Fifty one
52द्विपञ्चाशत्बावन५२Fifty two
53त्रिपञ्चाशत्तिरपन५३Fifty three
54चतुःपञ्चाशत्चौवन५४Fifty four
55पञ्चपञ्चाशत्पचपन५५Fifty five
56षट्पञ्चाशत्छप्पन५६Fifty six
57सप्तपञ्चाशत्सत्तावन५७Fifty seven
58अष्टपञ्चाशत्अठ्ठावन५८Fifty eight
59एकोनषष्ठिःउनसठ५९Fifty nine
60षष्ठिःसाठ६०Sixty
61एकषष्ठिःइकसठ६१Sixty one
62द्विषष्ठिःबासठ६२Sixty two
63त्रिषष्ठिःतिरसठ६३Sixty three
64चतुःषष्ठिःचौंसठ६४Sixty four
65पञ्चषष्ठिःपैंसठ६५Sixty five
66षट्षष्ठिःछियासठ६६Sixty six
67सप्तषष्ठिःसरसठ६७Sixty seven
68अष्टषष्ठिःअरसठ६८Sixty eight
69एकोनसप्ततिःउनहत्तर६९Sixty nine
70सप्ततिःसत्तर७०Seventy
71एकसप्ततिःइकहत्तर७१Seventy one
72द्विसप्ततिःबहत्तर७२Seventy two
73त्रिसप्ततिःतिहत्तर७३Seventy three
74चतुःसप्ततिःचौहत्तर७४Seventy four
75पञ्चसप्ततिःपचत्तर७५Seventy five
76षट्सप्ततिःछिहत्तर७६Seventy six
77सप्तसप्ततिःसतहत्तर७७Seventy seven
78अष्टसप्ततिःअठहत्तर७८Seventy eight
79एकोनाशीतिःउन्यासी७९Seventy nine
80अशीतिःअस्सी८०Eighty
81एकाशीतिःइक्यासी८१Eighty one
82द्वशीतिःबयासी८२Eighty two
83त्र्यशीतिःतिरासी८३Eighty three
84चतुरशीतिःचौरासी८४Eighty four
85पञ्चाशीतिःपचासी८५Eighty five
86षडशीतिःछियासी८६Eighty six
87सप्ताशीतिःसतासी८७Eighty seven
88अष्टाशीतिःअठासी८८Eighty eight
89एकोननवतिःनवासी८९Eighty nine
90नवतिःनब्बे९०Ninety
91एकनवतिःइक्यानवे९१Ninety one
92द्विनवतिःबानवे९२Ninety two
93त्रिनवतिःतिरानवे९३Ninety three
94चतुर्नवतिःचौरानवे९४Ninety four
95पञ्चनवतिःपञ्चानवे९५Ninety five
96षण्णवतिःछियानवे९६Ninety six
97सप्तनवतिःसत्तानवे९७Ninety seven
98अष्टनवतिःअठ्ठानवे९८Ninety eight
99नवनवतितमःनिन्यानवे९९Ninety Nine
100शतम्सौ१००Hundred

Sanskrit Counting 1 to 50

Leave a Comment